प्रथम आंतरिक मूल्यांकन 2020-21 कक्षा 8 विषय संस्कृत का पूरा हल [First Internal Exams 2020-21 class 8 sanskrit solution]

प्रथम आंतरिक मूल्यांकन 2020-21 कक्षा 8 विषय संस्कृत का पूरा हल [First Internal Exams 2020-21 class 8 sanskrit solution]

First Internal Exams 2020-21 class 8 Subject Sanskrit solution: दोस्तों यदि आप कक्षा 8 वीं के प्रथम आंतरिक मूल्यांकन - 2020-21 का हल खोज रहे हैं तो आप बिलकुल सही जगह पर पहुंच चुके हैं। यहाँ हमने प्रथम आंतरिक मूल्यांकन - 2020-21 कक्षा 8 विषय संस्कृत पूरा हल प्रस्तुत किया है। इस पोस्ट का उद्देश्य केवल विद्यार्थियों में डिजिटल लर्निंग की रुचि बढ़ाना है। हम नकल या चोरी के सख्त खिलाफ है।

First Internal Exams 2020-21 class 8 Subject Sanskrit solution:
 दोस्तों यदि आप कक्षा 8 वीं के प्रथम आंतरिक मूल्यांकन - 2020-21 का हल खोज रहे हैं तो आप बिलकुल सही जगह पर पहुंच चुके हैं। यहाँ हमने प्रथम आंतरिक मूल्यांकन - 2020-21 कक्षा 8 विषय संस्कृत पूरा हल प्रस्तुत किया है। इस पोस्ट का उद्देश्य केवल विद्यार्थियों में डिजिटल लर्निंग की रुचि बढ़ाना है। हम नकल या चोरी के सख्त खिलाफ है। 


प्रश्न .1 उचित विकल्पम् चित्वा लिखत् - 

( 1 ) ओरछा कस्मिन् मण्डले अस्ति । 

( क ) आजमगढ़ ( ख ) अलीगढ़ ( ग ) टीकमगढ़ ( घ ) कृष्णगढ़ 

उत्तर( ख ) अलीगढ़

( 2 ) विद्यालयः अस्मिन् पदे सन्धिः अस्ति - 

( क ) व्यंजन ( ख ) विसर्ग ( ग ) स्वर ( घ ) दीर्घस्वर

उत्तर: ( घ ) दीर्घस्वर

( 3 ) राजपुत्रः अस्मिन् पदे समास अस्ति -

( क ) तत्पुरुषः ( ख ) अव्ययीभाव ( ग ) कर्मधारयः ( घ ) द्विगु 

उत्तर: ( क ) तत्पुरुषः


प्रश्न .2 उचित पदेन रिक्त स्थानानि पूरयत - 

( 1 ) प्रतिग्रहणस्य कामनां ......... । ( कुरू / मा कुरू ) 

उत्तर: मा कुरु

( 2 ) उद्योगे ........... दारिद्रयम । ( अस्ति / नास्ति ) 

उत्तर: नास्ति

( 3 ) मतगजः ......... पतितः । ( अङ्के / पङ्के  ) 

उत्तर: पङ्के 


प्रश्न .3 शुद्ध कथनानां समक्षम आम अशुद्ध कथनानां समक्षम न इति लिखत । 

( 1 ) व्यसनेषु वान्धवान् जानीयात् । 

उत्तर: आम्

( 2 ) सत्येन अमृतम् आपद्यते । 

उत्तर: आम्

( 3 ) स्वार्थ भावः एव मृत्युः । 

उत्तर: आम्

( 4 ) जीवनस्यार्थः उन्नतिः नास्ति । 

उत्तर: न


प्रश्न .4 उचित योजयेत

( 1 ) ऐक्यवलेन          -          जनगणमन अधिनायक जय हे 
( 2 ) राष्ट्रीय गीतम्        -         मतगजः मारितः 
( 3 ) राष्ट्रगानम्            -          वंदे मातरम

उत्तर: 

( 1 ) ऐक्यवलेन          -          मतगजः मारितः
( 2 ) राष्ट्रीय गीतम्        -         वंदे मातरम
( 3 ) राष्ट्रगानम्            -          जनगणमन अधिनायक जय हे 

प्रश्न .5 नि.लि. पदानां विलोम पदानि लिखत ( 1 ) सततम ( 2 ) तिमिरः ( 3 ) गुणेषु ( 4 ) मित्रम ( 5 ) आम्रतम् वन्दे मातरम्

उत्तर

( 1 ) सततम विलोम - असततम

( 2 ) तिमिरः विलोम - प्रकाश:

( 3 ) गुषेषु विलोम - दोषेषु

( 4 ) मित्रम विलोम - शत्रु:

( 5 ) आम्रतम् वन्दे मातरम् विलोम - 


प्रश्न .6 नि.लि. पदाना समानर्थक पदानि लिखत - 

( 1 ) बुद्धि ( 2 ) वीरः ( 3 ) नृपः ( 4 ) पुष्पाणि ( 5 ) महार्णवम

उत्तर

( 1 ) मति:

( 2 ) शूरः 

( 3 ) राजा 

( 4 ) कुसुमानि

( 5 ) महासागरम्


प्रश्न .7 एक पदेन उत्तरं लिखत् - 

( 1 ) विद्या कीदृशी भवेत । 

उत्तर: अर्थकरी

( 2 ) गजः का नाशितवान । 

उत्तर

( 3 ) मित्रं कदा जानीयात् । 

उत्तर: आपत्सु

( 4 ) मनसा किं करणनीयम् । 

उत्तर: स्मरनीयम्

( 5 ) वराहमिहिरस्य पितुः नाम किम् । 

उत्तरआदित्यदास:


प्रश्न .8 एक वाक्येन उत्तरं लिखत् - 

( 1 ) कुत्र चरणीयम् । 

उत्तर: कष्टपर्वते चरणीयम।

( 2 ) राष्ट्रभक्तैः का प्रतिज्ञा कृता । 

उत्तर: राष्ट्रभक्तैः ' सर्वेः राष्ट्रनायकैः सार्वभौमतन्त्र रचयामः ' इति प्रतिज्ञा कृता ।

( 2 ) अनभ्यासे किं विषम् । 

उत्तर: अनभ्यासे शास्रम् विषम् । 

( 4 ) हरदौलमहाराजः किमर्थं विषपानं कृतवान् । 

उत्तर: हरदौलमहाराजः महाराज्याः सम्मानरक्षणाय राज्ञः सन्देहनिवारणाय च विषपानं कृतवान् ।

( 5 ) मण्डूकः भक्षिकां किम् उपायं उक्तवान् । 

उत्तर: मण्डूकः मक्षिकां एकीभूता दुर्बलाः अपि सबलं शत्रु हन्तुं शक्नुवन्ति इति उपायम् उक्तवान् ।


प्रश्न .9 स्व पाठयपुस्तकात् कण्ठस्थीकृतं एकं श्लोकं लिखत - 

उत्तर

मनसा सततं स्मरणीयम् , वचसा सततं वदनीयम् । लोकहितंममकरणीयम् , लोकहितंममकरणीयम् ॥


प्रश्न .10 रेखांकित पदानां आघृत्य प्रश्ननिर्माणं कुरूत् - ( कि , कथं , कः , कैः , कुत्र ) 

( 1 ) गणतंत्र दिवसः राष्ट्रीय पर्व वर्तते । 

उत्तर: गणतंत्र दिवसः किं वर्तते । 

( 2 ) कलाकारः नृत्यैः जनमनांसि रञ्जयन्ति । 

उत्तर: कलाकारः कै: जनमनांसि रञ्जयन्ति । 

( 3 ) जनवरी मासस्य षडविंशे दिनांकै गणतंत्र दिवसम् आचरामः । 

उत्तर: जनवरी मासस्य कस्मिन् दिनांकै गणतंत्र दिवसम् आचरामः । 


प्रश्न .11 दश वाक्येषु निबन्धम् लिखत - ( कोई एक ) 

धेनुः , पाठशाला 

उत्तर

धेनुः निबन्ध

( 1 ) धेनुः अस्माकम् माता अस्ति । 
( 2 ) धेनोः चत्वारः पादाः , द्वे शृङ्गे , एकं लाशूलं च भवति । 
( 3 ) धेनूनां विविधाः वर्णाः भवन्ति । 
( 4 ) धेनुः तृणानि भक्षयति । 
( 5 ) धेनुः जनेभ्यः मधुरम् पयः प्रयच्छति । 
( 6 ) गोमूत्रेण विविधानां दोषाणां रोगाणां च नाशः भवति । 
( 7 ) धेनोः दुग्धेन दधि , तक्रम , नवनीतम् , घृतम् च निर्मितम् भवति ।
( 8 ) भारतीयसंस्कृतौ धेनूनाम् महत्त्वम् अधिकम् अस्ति । 
( 9 ) धेनोः दुग्धम् मधुरम् , पथ्यम् हितकारि च भवति । 
( 10 ) वयं धेनुम् मातृरूपेण पूजयामः ।

प्रश्न .12 सन्धि विच्छेदं कुरूत - एवाकर्म , वर्द्धिताश्व , गणेश , यद्यपि , अजैव 

उत्तर

1. एवाकर्म = एव + कर्म ( दीर्घ स्वर संधि )
2. वर्धिताश्च = वर्धिता: + च ( विसर्ग संधि )
3. गणेश:  = गण + ईश: ( गुण स्वर संधि )
4. यद्यपि  = यदि + अपि ( अयादि संधि )
5. अत्रैव = अत्र + एव ( वृद्धि स्वर संधि )


प्रश्न .13 समास विग्रहं कुरूत - परोपकारः , धनाभावेन , शिष्यकार्यम , विद्यादीनः , राजपुत्रः 

उत्तर

1. परोपकारः = परेषाम् उपकारः ( तत्पुरुषः)
2. धनाभावेन = धनस्य अभावेन ( तत्पुरुषः )
3. शिष्यकार्यम = शिष्यकार्यम् शिष्यस्य कार्यम् ( तत्पुरुषः )
4. विद्यादीनः = विद्या: दीन: ( तत्पुरुषः )
5. राजपुत्रः = राज्ञः पुत्रः (षष्ठी तत्पुरुषः)

प्रश्न .14 संस्कृत वाक्येषु प्रयोगं कुरूत - सर्वत्र , एव , कुत्र , अद्य , अपि 

उत्तर

( क ) सर्वत्र - विद्वान् सर्वत्र पूज्यते ।

( ख ) एव - स्वयम् एव मृगेन्द्रता ।

( ग ) कुत्र - राजवाड़ा कुत्र अस्ति ? 

( घ) अद्य -  अद्य विद्यालये उत्सवः अस्ति ।

( ङ ) अपि - चन्द्रशेखरः संस्कृतम् अपि अपठत् ।


प्रश्न .15 मम् या गम धातु का लृटलकार सभी वचनों एवं पुरूषों में लिखो । 

उत्तर

गम् लृटलकर ( भविष्यकाले ) 

पुरुषः            एकवचनम्       द्विवचनम्           बहुवचनम्        अन्य पुरुषः     गमिष्यति        गमिष्यतः            गमिष्यन्ति 

मध्यम पुरुषः    गमिष्यसि      गमिष्यथः           गमिष्यथ 

उत्तम पुरुषः     गमिष्यामि      गमिश्यावः          गमिष्यामः


NCERT Solution Variousinfo

तो दोस्तों, कैसी लगी आपको हमारी यह पोस्ट ! इसे अपने दोस्तों के साथ शेयर करना न भूलें, Sharing Button पोस्ट के निचे है। इसके अलावे अगर बिच में कोई समस्या आती है तो Comment Box में पूछने में जरा सा भी संकोच न करें। अगर आप चाहें तो अपना सवाल हमारे ईमेल Personal Contact Form को भर पर भी भेज सकते हैं। हमें आपकी सहायता करके ख़ुशी होगी । इससे सम्बंधित और ढेर सारे पोस्ट हम आगे लिखते रहेगें । इसलिए हमारे ब्लॉग “NCERT Solution Variousinfo” को अपने मोबाइल या कंप्यूटर में Bookmark (Ctrl + D) करना न भूलें तथा सभी पोस्ट अपने Email में पाने के लिए हमें अभी Subscribe करें। अगर ये पोस्ट आपको अच्छी लगी तो इसे अपने दोस्तों के साथ शेयर करना न भूलें। आप इसे whatsapp , Facebook या Twitter जैसे सोशल नेट्वर्किंग साइट्स पर शेयर करके इसे और लोगों तक पहुचाने में हमारी मदद करें। धन्यवाद !


0 Response to "प्रथम आंतरिक मूल्यांकन 2020-21 कक्षा 8 विषय संस्कृत का पूरा हल [First Internal Exams 2020-21 class 8 sanskrit solution]"

Post a Comment

Ads on article

Advertise in articles 1

advertising articles 2

Advertise under the article